A 421-19 Muhūrtatattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 421/19
Title: Muhūrtatattva
Dimensions: 23.8 x 10.9 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2789
Remarks:


Reel No. A 421-19 Inventory No. 44736

Title Muhūrttatattva

Author Keśava Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Folios 20

Lines per Folio 10–12

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Sadāśiva

Date of Copying SAM 1751

Place of Deposit NAK

Accession No. 5/2789

Manuscript Features

On the cover leaf is written

śvaśrur madīyāstyatikopaśīlās

(myahaṃ)///na hare viśīlā ||

gatvā gṛhe vācyamito mayā kiṃ

kayeti pāpāt gaditā ///

jāne tanuṃ ⟪moha⟫ sundararūpabhājaṃ

sunirmalāṃ sthāpayituṃ viri/// ||

akṣṇopapade mārjayituṃ vicārya kṛtāni nānāvidhabhūṣaṇāniḥ || atha mūhūrttatattva prāraṃbhaḥ | patre ‥ || pustakam idaṃ vināyakakṛṣṇasyedaṃ ||

After the colophon; ...śivarāmabhaṭakelakarasyedaṃ... is available.

Excerpts

Beginning

śrīvaradamūrttaye namaḥ ||

gaṇādhīśaṃ namaskṛtya jyotiṣavyavahārikaṃ ||

muhūrttatattvaṃ vakṣye haṃ keśa(2)vo thādyaśāstrataḥ || 1 ||

darśaṃ saṃkrāṃti pātau parighamukhadalaṃ vaidhṛtiṃ pātayogaṃ

viṣkaṃbhādya(3)trināḍīśubhakṛtiṣuṣaṭgaṃḍayoḥ paṃcaśūle ||

vyāghāte vajrakeṃkāḥ pitṛmṛtidiva(4)so nādhimāsān kuhorāṃ

jahyāj janmotthamāsoḍutithi khalu tithiṃ vyudgamāṃdyu(5)dgamāṃ (!) ca

|| 2 || (fol. 1v1–5)

End

jyotiḥśāstramahārṇavād udaharan mauhūrttatattve bahu-

vyāpyalpaṃ guruvaija(1)nāthacaraṇadvaṃde rataḥ keśavaḥ ||

naṃdigrāmagataḥ sutas tu kamalajyotirvidajñasya tad

yo dhīte (2) sa virājate sad asi cādeśī yaśasvī kṣitau || 165 || (fol. 19v11–20r2)

Colophon

iti sakalāgamācāryavaryaśrī(3)keśavadaivajñaviracitaṃ muhūrttatattvaṃ samāptaṃ || || saṃvat 1751 tāraṇanāmasaṃvatsa(4)ra (!) āśvīnaśuddha 7 saptamyāṃ narahari deurakarasuta sadāśivena likhitaṃ || śubham astu (5) śivarāmabhaṭakelakarasyedaṃ likhitvā dataṃ (!) pustakam iti satyaṃ || śivārpaṇam astu || śrīgurur jayati || || (fol. 20r2–5)

Microfilm Details

Reel No. A 421/29

Date of Filming 08-08-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-05-2007

Bibliography